सुबन्तावली ?चिक्षीषिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचिक्षीषिष्यन्ती चिक्षीषिष्यन्त्यौ चिक्षीषिष्यन्त्यः
सम्बोधनम्चिक्षीषिष्यन्ति चिक्षीषिष्यन्त्यौ चिक्षीषिष्यन्त्यः
द्वितीयाचिक्षीषिष्यन्तीम् चिक्षीषिष्यन्त्यौ चिक्षीषिष्यन्तीः
तृतीयाचिक्षीषिष्यन्त्या चिक्षीषिष्यन्तीभ्याम् चिक्षीषिष्यन्तीभिः
चतुर्थीचिक्षीषिष्यन्त्यै चिक्षीषिष्यन्तीभ्याम् चिक्षीषिष्यन्तीभ्यः
पञ्चमीचिक्षीषिष्यन्त्याः चिक्षीषिष्यन्तीभ्याम् चिक्षीषिष्यन्तीभ्यः
षष्ठीचिक्षीषिष्यन्त्याः चिक्षीषिष्यन्त्योः चिक्षीषिष्यन्तीनाम्
सप्तमीचिक्षीषिष्यन्त्याम् चिक्षीषिष्यन्त्योः चिक्षीषिष्यन्तीषु

समास चिक्षीषिष्यन्ति चिक्षीषिष्यन्ती

अव्यय ॰चिक्षीषिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria