सुबन्तावली ?चीवयितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | चीवयितव्या | चीवयितव्ये | चीवयितव्याः |
सम्बोधनम् | चीवयितव्ये | चीवयितव्ये | चीवयितव्याः |
द्वितीया | चीवयितव्याम् | चीवयितव्ये | चीवयितव्याः |
तृतीया | चीवयितव्यया | चीवयितव्याभ्याम् | चीवयितव्याभिः |
चतुर्थी | चीवयितव्यायै | चीवयितव्याभ्याम् | चीवयितव्याभ्यः |
पञ्चमी | चीवयितव्यायाः | चीवयितव्याभ्याम् | चीवयितव्याभ्यः |
षष्ठी | चीवयितव्यायाः | चीवयितव्ययोः | चीवयितव्यानाम् |
सप्तमी | चीवयितव्यायाम् | चीवयितव्ययोः | चीवयितव्यासु |