सुबन्तावली ?चीवयिष्यत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | चीवयिष्यन् | चीवयिष्यन्तौ | चीवयिष्यन्तः |
सम्बोधनम् | चीवयिष्यन् | चीवयिष्यन्तौ | चीवयिष्यन्तः |
द्वितीया | चीवयिष्यन्तम् | चीवयिष्यन्तौ | चीवयिष्यतः |
तृतीया | चीवयिष्यता | चीवयिष्यद्भ्याम् | चीवयिष्यद्भिः |
चतुर्थी | चीवयिष्यते | चीवयिष्यद्भ्याम् | चीवयिष्यद्भ्यः |
पञ्चमी | चीवयिष्यतः | चीवयिष्यद्भ्याम् | चीवयिष्यद्भ्यः |
षष्ठी | चीवयिष्यतः | चीवयिष्यतोः | चीवयिष्यताम् |
सप्तमी | चीवयिष्यति | चीवयिष्यतोः | चीवयिष्यत्सु |