सुबन्तावली ?चीवयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचीवयिष्यन्ती चीवयिष्यन्त्यौ चीवयिष्यन्त्यः
सम्बोधनम्चीवयिष्यन्ति चीवयिष्यन्त्यौ चीवयिष्यन्त्यः
द्वितीयाचीवयिष्यन्तीम् चीवयिष्यन्त्यौ चीवयिष्यन्तीः
तृतीयाचीवयिष्यन्त्या चीवयिष्यन्तीभ्याम् चीवयिष्यन्तीभिः
चतुर्थीचीवयिष्यन्त्यै चीवयिष्यन्तीभ्याम् चीवयिष्यन्तीभ्यः
पञ्चमीचीवयिष्यन्त्याः चीवयिष्यन्तीभ्याम् चीवयिष्यन्तीभ्यः
षष्ठीचीवयिष्यन्त्याः चीवयिष्यन्त्योः चीवयिष्यन्तीनाम्
सप्तमीचीवयिष्यन्त्याम् चीवयिष्यन्त्योः चीवयिष्यन्तीषु

समास चीवयिष्यन्ति चीवयिष्यन्ती

अव्यय ॰चीवयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria