Declension table of ?cīvayamāna

Deva

MasculineSingularDualPlural
Nominativecīvayamānaḥ cīvayamānau cīvayamānāḥ
Vocativecīvayamāna cīvayamānau cīvayamānāḥ
Accusativecīvayamānam cīvayamānau cīvayamānān
Instrumentalcīvayamānena cīvayamānābhyām cīvayamānaiḥ cīvayamānebhiḥ
Dativecīvayamānāya cīvayamānābhyām cīvayamānebhyaḥ
Ablativecīvayamānāt cīvayamānābhyām cīvayamānebhyaḥ
Genitivecīvayamānasya cīvayamānayoḥ cīvayamānānām
Locativecīvayamāne cīvayamānayoḥ cīvayamāneṣu

Compound cīvayamāna -

Adverb -cīvayamānam -cīvayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria