Declension table of cīvara

Deva

NeuterSingularDualPlural
Nominativecīvaram cīvare cīvarāṇi
Vocativecīvara cīvare cīvarāṇi
Accusativecīvaram cīvare cīvarāṇi
Instrumentalcīvareṇa cīvarābhyām cīvaraiḥ
Dativecīvarāya cīvarābhyām cīvarebhyaḥ
Ablativecīvarāt cīvarābhyām cīvarebhyaḥ
Genitivecīvarasya cīvarayoḥ cīvarāṇām
Locativecīvare cīvarayoḥ cīvareṣu

Compound cīvara -

Adverb -cīvaram -cīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria