Declension table of ?cīrṇavatī

Deva

FeminineSingularDualPlural
Nominativecīrṇavatī cīrṇavatyau cīrṇavatyaḥ
Vocativecīrṇavati cīrṇavatyau cīrṇavatyaḥ
Accusativecīrṇavatīm cīrṇavatyau cīrṇavatīḥ
Instrumentalcīrṇavatyā cīrṇavatībhyām cīrṇavatībhiḥ
Dativecīrṇavatyai cīrṇavatībhyām cīrṇavatībhyaḥ
Ablativecīrṇavatyāḥ cīrṇavatībhyām cīrṇavatībhyaḥ
Genitivecīrṇavatyāḥ cīrṇavatyoḥ cīrṇavatīnām
Locativecīrṇavatyām cīrṇavatyoḥ cīrṇavatīṣu

Compound cīrṇavati - cīrṇavatī -

Adverb -cīrṇavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria