Declension table of ?cīrṇavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cīrṇavat | cīrṇavantī cīrṇavatī | cīrṇavanti |
Vocative | cīrṇavat | cīrṇavantī cīrṇavatī | cīrṇavanti |
Accusative | cīrṇavat | cīrṇavantī cīrṇavatī | cīrṇavanti |
Instrumental | cīrṇavatā | cīrṇavadbhyām | cīrṇavadbhiḥ |
Dative | cīrṇavate | cīrṇavadbhyām | cīrṇavadbhyaḥ |
Ablative | cīrṇavataḥ | cīrṇavadbhyām | cīrṇavadbhyaḥ |
Genitive | cīrṇavataḥ | cīrṇavatoḥ | cīrṇavatām |
Locative | cīrṇavati | cīrṇavatoḥ | cīrṇavatsu |