Declension table of ?cīrṇavat

Deva

NeuterSingularDualPlural
Nominativecīrṇavat cīrṇavantī cīrṇavatī cīrṇavanti
Vocativecīrṇavat cīrṇavantī cīrṇavatī cīrṇavanti
Accusativecīrṇavat cīrṇavantī cīrṇavatī cīrṇavanti
Instrumentalcīrṇavatā cīrṇavadbhyām cīrṇavadbhiḥ
Dativecīrṇavate cīrṇavadbhyām cīrṇavadbhyaḥ
Ablativecīrṇavataḥ cīrṇavadbhyām cīrṇavadbhyaḥ
Genitivecīrṇavataḥ cīrṇavatoḥ cīrṇavatām
Locativecīrṇavati cīrṇavatoḥ cīrṇavatsu

Adverb -cīrṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria