Declension table of ?cīrṇavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cīrṇavān | cīrṇavantau | cīrṇavantaḥ |
Vocative | cīrṇavan | cīrṇavantau | cīrṇavantaḥ |
Accusative | cīrṇavantam | cīrṇavantau | cīrṇavataḥ |
Instrumental | cīrṇavatā | cīrṇavadbhyām | cīrṇavadbhiḥ |
Dative | cīrṇavate | cīrṇavadbhyām | cīrṇavadbhyaḥ |
Ablative | cīrṇavataḥ | cīrṇavadbhyām | cīrṇavadbhyaḥ |
Genitive | cīrṇavataḥ | cīrṇavatoḥ | cīrṇavatām |
Locative | cīrṇavati | cīrṇavatoḥ | cīrṇavatsu |