Declension table of cīrṇa

Deva

MasculineSingularDualPlural
Nominativecīrṇaḥ cīrṇau cīrṇāḥ
Vocativecīrṇa cīrṇau cīrṇāḥ
Accusativecīrṇam cīrṇau cīrṇān
Instrumentalcīrṇena cīrṇābhyām cīrṇaiḥ cīrṇebhiḥ
Dativecīrṇāya cīrṇābhyām cīrṇebhyaḥ
Ablativecīrṇāt cīrṇābhyām cīrṇebhyaḥ
Genitivecīrṇasya cīrṇayoḥ cīrṇānām
Locativecīrṇe cīrṇayoḥ cīrṇeṣu

Compound cīrṇa -

Adverb -cīrṇam -cīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria