Declension table of ?cīkyamāna

Deva

MasculineSingularDualPlural
Nominativecīkyamānaḥ cīkyamānau cīkyamānāḥ
Vocativecīkyamāna cīkyamānau cīkyamānāḥ
Accusativecīkyamānam cīkyamānau cīkyamānān
Instrumentalcīkyamānena cīkyamānābhyām cīkyamānaiḥ cīkyamānebhiḥ
Dativecīkyamānāya cīkyamānābhyām cīkyamānebhyaḥ
Ablativecīkyamānāt cīkyamānābhyām cīkyamānebhyaḥ
Genitivecīkyamānasya cīkyamānayoḥ cīkyamānānām
Locativecīkyamāne cīkyamānayoḥ cīkyamāneṣu

Compound cīkyamāna -

Adverb -cīkyamānam -cīkyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria