Declension table of ?cīkya

Deva

MasculineSingularDualPlural
Nominativecīkyaḥ cīkyau cīkyāḥ
Vocativecīkya cīkyau cīkyāḥ
Accusativecīkyam cīkyau cīkyān
Instrumentalcīkyena cīkyābhyām cīkyaiḥ cīkyebhiḥ
Dativecīkyāya cīkyābhyām cīkyebhyaḥ
Ablativecīkyāt cīkyābhyām cīkyebhyaḥ
Genitivecīkyasya cīkyayoḥ cīkyānām
Locativecīkye cīkyayoḥ cīkyeṣu

Compound cīkya -

Adverb -cīkyam -cīkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria