Declension table of ?cīktavatī

Deva

FeminineSingularDualPlural
Nominativecīktavatī cīktavatyau cīktavatyaḥ
Vocativecīktavati cīktavatyau cīktavatyaḥ
Accusativecīktavatīm cīktavatyau cīktavatīḥ
Instrumentalcīktavatyā cīktavatībhyām cīktavatībhiḥ
Dativecīktavatyai cīktavatībhyām cīktavatībhyaḥ
Ablativecīktavatyāḥ cīktavatībhyām cīktavatībhyaḥ
Genitivecīktavatyāḥ cīktavatyoḥ cīktavatīnām
Locativecīktavatyām cīktavatyoḥ cīktavatīṣu

Compound cīktavati - cīktavatī -

Adverb -cīktavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria