Declension table of ?cīktavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cīktavatī | cīktavatyau | cīktavatyaḥ |
Vocative | cīktavati | cīktavatyau | cīktavatyaḥ |
Accusative | cīktavatīm | cīktavatyau | cīktavatīḥ |
Instrumental | cīktavatyā | cīktavatībhyām | cīktavatībhiḥ |
Dative | cīktavatyai | cīktavatībhyām | cīktavatībhyaḥ |
Ablative | cīktavatyāḥ | cīktavatībhyām | cīktavatībhyaḥ |
Genitive | cīktavatyāḥ | cīktavatyoḥ | cīktavatīnām |
Locative | cīktavatyām | cīktavatyoḥ | cīktavatīṣu |