Declension table of ?cīktavat

Deva

NeuterSingularDualPlural
Nominativecīktavat cīktavantī cīktavatī cīktavanti
Vocativecīktavat cīktavantī cīktavatī cīktavanti
Accusativecīktavat cīktavantī cīktavatī cīktavanti
Instrumentalcīktavatā cīktavadbhyām cīktavadbhiḥ
Dativecīktavate cīktavadbhyām cīktavadbhyaḥ
Ablativecīktavataḥ cīktavadbhyām cīktavadbhyaḥ
Genitivecīktavataḥ cīktavatoḥ cīktavatām
Locativecīktavati cīktavatoḥ cīktavatsu

Adverb -cīktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria