Declension table of ?cīktavat

Deva

MasculineSingularDualPlural
Nominativecīktavān cīktavantau cīktavantaḥ
Vocativecīktavan cīktavantau cīktavantaḥ
Accusativecīktavantam cīktavantau cīktavataḥ
Instrumentalcīktavatā cīktavadbhyām cīktavadbhiḥ
Dativecīktavate cīktavadbhyām cīktavadbhyaḥ
Ablativecīktavataḥ cīktavadbhyām cīktavadbhyaḥ
Genitivecīktavataḥ cīktavatoḥ cīktavatām
Locativecīktavati cīktavatoḥ cīktavatsu

Compound cīktavat -

Adverb -cīktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria