Declension table of ?cīkitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cīkitavat | cīkitavantī cīkitavatī | cīkitavanti |
Vocative | cīkitavat | cīkitavantī cīkitavatī | cīkitavanti |
Accusative | cīkitavat | cīkitavantī cīkitavatī | cīkitavanti |
Instrumental | cīkitavatā | cīkitavadbhyām | cīkitavadbhiḥ |
Dative | cīkitavate | cīkitavadbhyām | cīkitavadbhyaḥ |
Ablative | cīkitavataḥ | cīkitavadbhyām | cīkitavadbhyaḥ |
Genitive | cīkitavataḥ | cīkitavatoḥ | cīkitavatām |
Locative | cīkitavati | cīkitavatoḥ | cīkitavatsu |