Declension table of ?cīkitāt

Deva

MasculineSingularDualPlural
Nominativecīkitān cīkitāntau cīkitāntaḥ
Vocativecīkitān cīkitāntau cīkitāntaḥ
Accusativecīkitāntam cīkitāntau cīkitātaḥ
Instrumentalcīkitātā cīkitādbhyām cīkitādbhiḥ
Dativecīkitāte cīkitādbhyām cīkitādbhyaḥ
Ablativecīkitātaḥ cīkitādbhyām cīkitādbhyaḥ
Genitivecīkitātaḥ cīkitātoḥ cīkitātām
Locativecīkitāti cīkitātoḥ cīkitātsu

Compound cīkitāt -

Adverb -cīkitāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria