Declension table of ?cīkitā

Deva

FeminineSingularDualPlural
Nominativecīkitā cīkite cīkitāḥ
Vocativecīkite cīkite cīkitāḥ
Accusativecīkitām cīkite cīkitāḥ
Instrumentalcīkitayā cīkitābhyām cīkitābhiḥ
Dativecīkitāyai cīkitābhyām cīkitābhyaḥ
Ablativecīkitāyāḥ cīkitābhyām cīkitābhyaḥ
Genitivecīkitāyāḥ cīkitayoḥ cīkitānām
Locativecīkitāyām cīkitayoḥ cīkitāsu

Adverb -cīkitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria