Declension table of ?cīkita

Deva

MasculineSingularDualPlural
Nominativecīkitaḥ cīkitau cīkitāḥ
Vocativecīkita cīkitau cīkitāḥ
Accusativecīkitam cīkitau cīkitān
Instrumentalcīkitena cīkitābhyām cīkitaiḥ cīkitebhiḥ
Dativecīkitāya cīkitābhyām cīkitebhyaḥ
Ablativecīkitāt cīkitābhyām cīkitebhyaḥ
Genitivecīkitasya cīkitayoḥ cīkitānām
Locativecīkite cīkitayoḥ cīkiteṣu

Compound cīkita -

Adverb -cīkitam -cīkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria