Declension table of ?cīkiṣyat

Deva

MasculineSingularDualPlural
Nominativecīkiṣyan cīkiṣyantau cīkiṣyantaḥ
Vocativecīkiṣyan cīkiṣyantau cīkiṣyantaḥ
Accusativecīkiṣyantam cīkiṣyantau cīkiṣyataḥ
Instrumentalcīkiṣyatā cīkiṣyadbhyām cīkiṣyadbhiḥ
Dativecīkiṣyate cīkiṣyadbhyām cīkiṣyadbhyaḥ
Ablativecīkiṣyataḥ cīkiṣyadbhyām cīkiṣyadbhyaḥ
Genitivecīkiṣyataḥ cīkiṣyatoḥ cīkiṣyatām
Locativecīkiṣyati cīkiṣyatoḥ cīkiṣyatsu

Compound cīkiṣyat -

Adverb -cīkiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria