Declension table of ?cīkiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecīkiṣyamāṇā cīkiṣyamāṇe cīkiṣyamāṇāḥ
Vocativecīkiṣyamāṇe cīkiṣyamāṇe cīkiṣyamāṇāḥ
Accusativecīkiṣyamāṇām cīkiṣyamāṇe cīkiṣyamāṇāḥ
Instrumentalcīkiṣyamāṇayā cīkiṣyamāṇābhyām cīkiṣyamāṇābhiḥ
Dativecīkiṣyamāṇāyai cīkiṣyamāṇābhyām cīkiṣyamāṇābhyaḥ
Ablativecīkiṣyamāṇāyāḥ cīkiṣyamāṇābhyām cīkiṣyamāṇābhyaḥ
Genitivecīkiṣyamāṇāyāḥ cīkiṣyamāṇayoḥ cīkiṣyamāṇānām
Locativecīkiṣyamāṇāyām cīkiṣyamāṇayoḥ cīkiṣyamāṇāsu

Adverb -cīkiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria