Declension table of ?cīkiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativecīkiṣyamāṇam cīkiṣyamāṇe cīkiṣyamāṇāni
Vocativecīkiṣyamāṇa cīkiṣyamāṇe cīkiṣyamāṇāni
Accusativecīkiṣyamāṇam cīkiṣyamāṇe cīkiṣyamāṇāni
Instrumentalcīkiṣyamāṇena cīkiṣyamāṇābhyām cīkiṣyamāṇaiḥ
Dativecīkiṣyamāṇāya cīkiṣyamāṇābhyām cīkiṣyamāṇebhyaḥ
Ablativecīkiṣyamāṇāt cīkiṣyamāṇābhyām cīkiṣyamāṇebhyaḥ
Genitivecīkiṣyamāṇasya cīkiṣyamāṇayoḥ cīkiṣyamāṇānām
Locativecīkiṣyamāṇe cīkiṣyamāṇayoḥ cīkiṣyamāṇeṣu

Compound cīkiṣyamāṇa -

Adverb -cīkiṣyamāṇam -cīkiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria