Declension table of ?cīkayiṣyat

Deva

MasculineSingularDualPlural
Nominativecīkayiṣyan cīkayiṣyantau cīkayiṣyantaḥ
Vocativecīkayiṣyan cīkayiṣyantau cīkayiṣyantaḥ
Accusativecīkayiṣyantam cīkayiṣyantau cīkayiṣyataḥ
Instrumentalcīkayiṣyatā cīkayiṣyadbhyām cīkayiṣyadbhiḥ
Dativecīkayiṣyate cīkayiṣyadbhyām cīkayiṣyadbhyaḥ
Ablativecīkayiṣyataḥ cīkayiṣyadbhyām cīkayiṣyadbhyaḥ
Genitivecīkayiṣyataḥ cīkayiṣyatoḥ cīkayiṣyatām
Locativecīkayiṣyati cīkayiṣyatoḥ cīkayiṣyatsu

Compound cīkayiṣyat -

Adverb -cīkayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria