Declension table of ?cīkayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecīkayiṣyamāṇā cīkayiṣyamāṇe cīkayiṣyamāṇāḥ
Vocativecīkayiṣyamāṇe cīkayiṣyamāṇe cīkayiṣyamāṇāḥ
Accusativecīkayiṣyamāṇām cīkayiṣyamāṇe cīkayiṣyamāṇāḥ
Instrumentalcīkayiṣyamāṇayā cīkayiṣyamāṇābhyām cīkayiṣyamāṇābhiḥ
Dativecīkayiṣyamāṇāyai cīkayiṣyamāṇābhyām cīkayiṣyamāṇābhyaḥ
Ablativecīkayiṣyamāṇāyāḥ cīkayiṣyamāṇābhyām cīkayiṣyamāṇābhyaḥ
Genitivecīkayiṣyamāṇāyāḥ cīkayiṣyamāṇayoḥ cīkayiṣyamāṇānām
Locativecīkayiṣyamāṇāyām cīkayiṣyamāṇayoḥ cīkayiṣyamāṇāsu

Adverb -cīkayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria