Declension table of ?cīkayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cīkayiṣyamāṇaḥ | cīkayiṣyamāṇau | cīkayiṣyamāṇāḥ |
Vocative | cīkayiṣyamāṇa | cīkayiṣyamāṇau | cīkayiṣyamāṇāḥ |
Accusative | cīkayiṣyamāṇam | cīkayiṣyamāṇau | cīkayiṣyamāṇān |
Instrumental | cīkayiṣyamāṇena | cīkayiṣyamāṇābhyām | cīkayiṣyamāṇaiḥ cīkayiṣyamāṇebhiḥ |
Dative | cīkayiṣyamāṇāya | cīkayiṣyamāṇābhyām | cīkayiṣyamāṇebhyaḥ |
Ablative | cīkayiṣyamāṇāt | cīkayiṣyamāṇābhyām | cīkayiṣyamāṇebhyaḥ |
Genitive | cīkayiṣyamāṇasya | cīkayiṣyamāṇayoḥ | cīkayiṣyamāṇānām |
Locative | cīkayiṣyamāṇe | cīkayiṣyamāṇayoḥ | cīkayiṣyamāṇeṣu |