Declension table of ?cīkat

Deva

MasculineSingularDualPlural
Nominativecīkan cīkantau cīkantaḥ
Vocativecīkan cīkantau cīkantaḥ
Accusativecīkantam cīkantau cīkataḥ
Instrumentalcīkatā cīkadbhyām cīkadbhiḥ
Dativecīkate cīkadbhyām cīkadbhyaḥ
Ablativecīkataḥ cīkadbhyām cīkadbhyaḥ
Genitivecīkataḥ cīkatoḥ cīkatām
Locativecīkati cīkatoḥ cīkatsu

Compound cīkat -

Adverb -cīkantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria