Declension table of ?cīkanīya

Deva

MasculineSingularDualPlural
Nominativecīkanīyaḥ cīkanīyau cīkanīyāḥ
Vocativecīkanīya cīkanīyau cīkanīyāḥ
Accusativecīkanīyam cīkanīyau cīkanīyān
Instrumentalcīkanīyena cīkanīyābhyām cīkanīyaiḥ cīkanīyebhiḥ
Dativecīkanīyāya cīkanīyābhyām cīkanīyebhyaḥ
Ablativecīkanīyāt cīkanīyābhyām cīkanīyebhyaḥ
Genitivecīkanīyasya cīkanīyayoḥ cīkanīyānām
Locativecīkanīye cīkanīyayoḥ cīkanīyeṣu

Compound cīkanīya -

Adverb -cīkanīyam -cīkanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria