सुबन्तावली ?चिह्नयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाचिह्नयितव्यः चिह्नयितव्यौ चिह्नयितव्याः
सम्बोधनम्चिह्नयितव्य चिह्नयितव्यौ चिह्नयितव्याः
द्वितीयाचिह्नयितव्यम् चिह्नयितव्यौ चिह्नयितव्यान्
तृतीयाचिह्नयितव्येन चिह्नयितव्याभ्याम् चिह्नयितव्यैः चिह्नयितव्येभिः
चतुर्थीचिह्नयितव्याय चिह्नयितव्याभ्याम् चिह्नयितव्येभ्यः
पञ्चमीचिह्नयितव्यात् चिह्नयितव्याभ्याम् चिह्नयितव्येभ्यः
षष्ठीचिह्नयितव्यस्य चिह्नयितव्ययोः चिह्नयितव्यानाम्
सप्तमीचिह्नयितव्ये चिह्नयितव्ययोः चिह्नयितव्येषु

समास चिह्नयितव्य

अव्यय ॰चिह्नयितव्यम् ॰चिह्नयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria