सुबन्तावली ?चिह्नधरा

Roma

स्त्रीएकद्विबहु
प्रथमाचिह्नधरा चिह्नधरे चिह्नधराः
सम्बोधनम्चिह्नधरे चिह्नधरे चिह्नधराः
द्वितीयाचिह्नधराम् चिह्नधरे चिह्नधराः
तृतीयाचिह्नधरया चिह्नधराभ्याम् चिह्नधराभिः
चतुर्थीचिह्नधरायै चिह्नधराभ्याम् चिह्नधराभ्यः
पञ्चमीचिह्नधरायाः चिह्नधराभ्याम् चिह्नधराभ्यः
षष्ठीचिह्नधरायाः चिह्नधरयोः चिह्नधराणाम्
सप्तमीचिह्नधरायाम् चिह्नधरयोः चिह्नधरासु

अव्यय ॰चिह्नधरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria