सुबन्तावली ?चिह्नधर

Roma

पुमान्एकद्विबहु
प्रथमाचिह्नधरः चिह्नधरौ चिह्नधराः
सम्बोधनम्चिह्नधर चिह्नधरौ चिह्नधराः
द्वितीयाचिह्नधरम् चिह्नधरौ चिह्नधरान्
तृतीयाचिह्नधरेण चिह्नधराभ्याम् चिह्नधरैः चिह्नधरेभिः
चतुर्थीचिह्नधराय चिह्नधराभ्याम् चिह्नधरेभ्यः
पञ्चमीचिह्नधरात् चिह्नधराभ्याम् चिह्नधरेभ्यः
षष्ठीचिह्नधरस्य चिह्नधरयोः चिह्नधराणाम्
सप्तमीचिह्नधरे चिह्नधरयोः चिह्नधरेषु

समास चिह्नधर

अव्यय ॰चिह्नधरम् ॰चिह्नधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria