सुबन्तावली ?चिदचिच्छक्तियुक्त

Roma

पुमान्एकद्विबहु
प्रथमाचिदचिच्छक्तियुक्तः चिदचिच्छक्तियुक्तौ चिदचिच्छक्तियुक्ताः
सम्बोधनम्चिदचिच्छक्तियुक्त चिदचिच्छक्तियुक्तौ चिदचिच्छक्तियुक्ताः
द्वितीयाचिदचिच्छक्तियुक्तम् चिदचिच्छक्तियुक्तौ चिदचिच्छक्तियुक्तान्
तृतीयाचिदचिच्छक्तियुक्तेन चिदचिच्छक्तियुक्ताभ्याम् चिदचिच्छक्तियुक्तैः चिदचिच्छक्तियुक्तेभिः
चतुर्थीचिदचिच्छक्तियुक्ताय चिदचिच्छक्तियुक्ताभ्याम् चिदचिच्छक्तियुक्तेभ्यः
पञ्चमीचिदचिच्छक्तियुक्तात् चिदचिच्छक्तियुक्ताभ्याम् चिदचिच्छक्तियुक्तेभ्यः
षष्ठीचिदचिच्छक्तियुक्तस्य चिदचिच्छक्तियुक्तयोः चिदचिच्छक्तियुक्तानाम्
सप्तमीचिदचिच्छक्तियुक्ते चिदचिच्छक्तियुक्तयोः चिदचिच्छक्तियुक्तेषु

समास चिदचिच्छक्तियुक्त

अव्यय ॰चिदचिच्छक्तियुक्तम् ॰चिदचिच्छक्तियुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria