Declension table of cidānandadaśaślokī

Deva

FeminineSingularDualPlural
Nominativecidānandadaśaślokī cidānandadaśaślokyau cidānandadaśaślokyaḥ
Vocativecidānandadaśaśloki cidānandadaśaślokyau cidānandadaśaślokyaḥ
Accusativecidānandadaśaślokīm cidānandadaśaślokyau cidānandadaśaślokīḥ
Instrumentalcidānandadaśaślokyā cidānandadaśaślokībhyām cidānandadaśaślokībhiḥ
Dativecidānandadaśaślokyai cidānandadaśaślokībhyām cidānandadaśaślokībhyaḥ
Ablativecidānandadaśaślokyāḥ cidānandadaśaślokībhyām cidānandadaśaślokībhyaḥ
Genitivecidānandadaśaślokyāḥ cidānandadaśaślokyoḥ cidānandadaśaślokīnām
Locativecidānandadaśaślokyām cidānandadaśaślokyoḥ cidānandadaśaślokīṣu

Compound cidānandadaśaśloki - cidānandadaśaślokī -

Adverb -cidānandadaśaśloki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria