Declension table of cidānanda

Deva

MasculineSingularDualPlural
Nominativecidānandaḥ cidānandau cidānandāḥ
Vocativecidānanda cidānandau cidānandāḥ
Accusativecidānandam cidānandau cidānandān
Instrumentalcidānandena cidānandābhyām cidānandaiḥ cidānandebhiḥ
Dativecidānandāya cidānandābhyām cidānandebhyaḥ
Ablativecidānandāt cidānandābhyām cidānandebhyaḥ
Genitivecidānandasya cidānandayoḥ cidānandānām
Locativecidānande cidānandayoḥ cidānandeṣu

Compound cidānanda -

Adverb -cidānandam -cidānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria