Declension table of ?cicitatī

Deva

FeminineSingularDualPlural
Nominativecicitatī cicitatyau cicitatyaḥ
Vocativecicitati cicitatyau cicitatyaḥ
Accusativecicitatīm cicitatyau cicitatīḥ
Instrumentalcicitatyā cicitatībhyām cicitatībhiḥ
Dativecicitatyai cicitatībhyām cicitatībhyaḥ
Ablativecicitatyāḥ cicitatībhyām cicitatībhyaḥ
Genitivecicitatyāḥ cicitatyoḥ cicitatīnām
Locativecicitatyām cicitatyoḥ cicitatīṣu

Compound cicitati - cicitatī -

Adverb -cicitati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria