Declension table of ?cicintuṣī

Deva

FeminineSingularDualPlural
Nominativecicintuṣī cicintuṣyau cicintuṣyaḥ
Vocativecicintuṣi cicintuṣyau cicintuṣyaḥ
Accusativecicintuṣīm cicintuṣyau cicintuṣīḥ
Instrumentalcicintuṣyā cicintuṣībhyām cicintuṣībhiḥ
Dativecicintuṣyai cicintuṣībhyām cicintuṣībhyaḥ
Ablativecicintuṣyāḥ cicintuṣībhyām cicintuṣībhyaḥ
Genitivecicintuṣyāḥ cicintuṣyoḥ cicintuṣīṇām
Locativecicintuṣyām cicintuṣyoḥ cicintuṣīṣu

Compound cicintuṣi - cicintuṣī -

Adverb -cicintuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria