Declension table of ?cicintāna

Deva

NeuterSingularDualPlural
Nominativecicintānam cicintāne cicintānāni
Vocativecicintāna cicintāne cicintānāni
Accusativecicintānam cicintāne cicintānāni
Instrumentalcicintānena cicintānābhyām cicintānaiḥ
Dativecicintānāya cicintānābhyām cicintānebhyaḥ
Ablativecicintānāt cicintānābhyām cicintānebhyaḥ
Genitivecicintānasya cicintānayoḥ cicintānānām
Locativecicintāne cicintānayoḥ cicintāneṣu

Compound cicintāna -

Adverb -cicintānam -cicintānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria