Declension table of ?cicintāna

Deva

MasculineSingularDualPlural
Nominativecicintānaḥ cicintānau cicintānāḥ
Vocativecicintāna cicintānau cicintānāḥ
Accusativecicintānam cicintānau cicintānān
Instrumentalcicintānena cicintānābhyām cicintānaiḥ cicintānebhiḥ
Dativecicintānāya cicintānābhyām cicintānebhyaḥ
Ablativecicintānāt cicintānābhyām cicintānebhyaḥ
Genitivecicintānasya cicintānayoḥ cicintānānām
Locativecicintāne cicintānayoḥ cicintāneṣu

Compound cicintāna -

Adverb -cicintānam -cicintānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria