Declension table of ?cicillāna

Deva

NeuterSingularDualPlural
Nominativecicillānam cicillāne cicillānāni
Vocativecicillāna cicillāne cicillānāni
Accusativecicillānam cicillāne cicillānāni
Instrumentalcicillānena cicillānābhyām cicillānaiḥ
Dativecicillānāya cicillānābhyām cicillānebhyaḥ
Ablativecicillānāt cicillānābhyām cicillānebhyaḥ
Genitivecicillānasya cicillānayoḥ cicillānānām
Locativecicillāne cicillānayoḥ cicillāneṣu

Compound cicillāna -

Adverb -cicillānam -cicillānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria