Declension table of ?cicillāna

Deva

MasculineSingularDualPlural
Nominativecicillānaḥ cicillānau cicillānāḥ
Vocativecicillāna cicillānau cicillānāḥ
Accusativecicillānam cicillānau cicillānān
Instrumentalcicillānena cicillānābhyām cicillānaiḥ cicillānebhiḥ
Dativecicillānāya cicillānābhyām cicillānebhyaḥ
Ablativecicillānāt cicillānābhyām cicillānebhyaḥ
Genitivecicillānasya cicillānayoḥ cicillānānām
Locativecicillāne cicillānayoḥ cicillāneṣu

Compound cicillāna -

Adverb -cicillānam -cicillānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria