Declension table of ?cicilāna

Deva

NeuterSingularDualPlural
Nominativecicilānam cicilāne cicilānāni
Vocativecicilāna cicilāne cicilānāni
Accusativecicilānam cicilāne cicilānāni
Instrumentalcicilānena cicilānābhyām cicilānaiḥ
Dativecicilānāya cicilānābhyām cicilānebhyaḥ
Ablativecicilānāt cicilānābhyām cicilānebhyaḥ
Genitivecicilānasya cicilānayoḥ cicilānānām
Locativecicilāne cicilānayoḥ cicilāneṣu

Compound cicilāna -

Adverb -cicilānam -cicilānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria