Declension table of ?cicikrīṣāṇa

Deva

NeuterSingularDualPlural
Nominativecicikrīṣāṇam cicikrīṣāṇe cicikrīṣāṇāni
Vocativecicikrīṣāṇa cicikrīṣāṇe cicikrīṣāṇāni
Accusativecicikrīṣāṇam cicikrīṣāṇe cicikrīṣāṇāni
Instrumentalcicikrīṣāṇena cicikrīṣāṇābhyām cicikrīṣāṇaiḥ
Dativecicikrīṣāṇāya cicikrīṣāṇābhyām cicikrīṣāṇebhyaḥ
Ablativecicikrīṣāṇāt cicikrīṣāṇābhyām cicikrīṣāṇebhyaḥ
Genitivecicikrīṣāṇasya cicikrīṣāṇayoḥ cicikrīṣāṇānām
Locativecicikrīṣāṇe cicikrīṣāṇayoḥ cicikrīṣāṇeṣu

Compound cicikrīṣāṇa -

Adverb -cicikrīṣāṇam -cicikrīṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria