सुबन्तावली ?चिचिक्रीषाण

Roma

पुमान्एकद्विबहु
प्रथमाचिचिक्रीषाणः चिचिक्रीषाणौ चिचिक्रीषाणाः
सम्बोधनम्चिचिक्रीषाण चिचिक्रीषाणौ चिचिक्रीषाणाः
द्वितीयाचिचिक्रीषाणम् चिचिक्रीषाणौ चिचिक्रीषाणान्
तृतीयाचिचिक्रीषाणेन चिचिक्रीषाणाभ्याम् चिचिक्रीषाणैः चिचिक्रीषाणेभिः
चतुर्थीचिचिक्रीषाणाय चिचिक्रीषाणाभ्याम् चिचिक्रीषाणेभ्यः
पञ्चमीचिचिक्रीषाणात् चिचिक्रीषाणाभ्याम् चिचिक्रीषाणेभ्यः
षष्ठीचिचिक्रीषाणस्य चिचिक्रीषाणयोः चिचिक्रीषाणानाम्
सप्तमीचिचिक्रीषाणे चिचिक्रीषाणयोः चिचिक्रीषाणेषु

समास चिचिक्रीषाण

अव्यय ॰चिचिक्रीषाणम् ॰चिचिक्रीषाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria