Declension table of ?cicikitsvas

Deva

NeuterSingularDualPlural
Nominativecicikitsvat cicikitsuṣī cicikitsvāṃsi
Vocativecicikitsvat cicikitsuṣī cicikitsvāṃsi
Accusativecicikitsvat cicikitsuṣī cicikitsvāṃsi
Instrumentalcicikitsuṣā cicikitsvadbhyām cicikitsvadbhiḥ
Dativecicikitsuṣe cicikitsvadbhyām cicikitsvadbhyaḥ
Ablativecicikitsuṣaḥ cicikitsvadbhyām cicikitsvadbhyaḥ
Genitivecicikitsuṣaḥ cicikitsuṣoḥ cicikitsuṣām
Locativecicikitsuṣi cicikitsuṣoḥ cicikitsvatsu

Compound cicikitsvat -

Adverb -cicikitsvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria