सुबन्तावली ?चिचिकित्सुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचिचिकित्सुषी चिचिकित्सुष्यौ चिचिकित्सुष्यः
सम्बोधनम्चिचिकित्सुषि चिचिकित्सुष्यौ चिचिकित्सुष्यः
द्वितीयाचिचिकित्सुषीम् चिचिकित्सुष्यौ चिचिकित्सुषीः
तृतीयाचिचिकित्सुष्या चिचिकित्सुषीभ्याम् चिचिकित्सुषीभिः
चतुर्थीचिचिकित्सुष्यै चिचिकित्सुषीभ्याम् चिचिकित्सुषीभ्यः
पञ्चमीचिचिकित्सुष्याः चिचिकित्सुषीभ्याम् चिचिकित्सुषीभ्यः
षष्ठीचिचिकित्सुष्याः चिचिकित्सुष्योः चिचिकित्सुषीणाम्
सप्तमीचिचिकित्सुष्याम् चिचिकित्सुष्योः चिचिकित्सुषीषु

समास चिचिकित्सुषि चिचिकित्सुषी

अव्यय ॰चिचिकित्सुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria