Declension table of ?cicikīrṣvas

Deva

MasculineSingularDualPlural
Nominativecicikīrṣvān cicikīrṣvāṃsau cicikīrṣvāṃsaḥ
Vocativecicikīrṣvan cicikīrṣvāṃsau cicikīrṣvāṃsaḥ
Accusativecicikīrṣvāṃsam cicikīrṣvāṃsau cicikīrṣuṣaḥ
Instrumentalcicikīrṣuṣā cicikīrṣvadbhyām cicikīrṣvadbhiḥ
Dativecicikīrṣuṣe cicikīrṣvadbhyām cicikīrṣvadbhyaḥ
Ablativecicikīrṣuṣaḥ cicikīrṣvadbhyām cicikīrṣvadbhyaḥ
Genitivecicikīrṣuṣaḥ cicikīrṣuṣoḥ cicikīrṣuṣām
Locativecicikīrṣuṣi cicikīrṣuṣoḥ cicikīrṣvatsu

Compound cicikīrṣvat -

Adverb -cicikīrṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria