सुबन्तावली ?चिचिकीर्ष्वस्

Roma

पुमान्एकद्विबहु
प्रथमाचिचिकीर्ष्वान् चिचिकीर्ष्वांसौ चिचिकीर्ष्वांसः
सम्बोधनम्चिचिकीर्ष्वन् चिचिकीर्ष्वांसौ चिचिकीर्ष्वांसः
द्वितीयाचिचिकीर्ष्वांसम् चिचिकीर्ष्वांसौ चिचिकीर्षुषः
तृतीयाचिचिकीर्षुषा चिचिकीर्ष्वद्भ्याम् चिचिकीर्ष्वद्भिः
चतुर्थीचिचिकीर्षुषे चिचिकीर्ष्वद्भ्याम् चिचिकीर्ष्वद्भ्यः
पञ्चमीचिचिकीर्षुषः चिचिकीर्ष्वद्भ्याम् चिचिकीर्ष्वद्भ्यः
षष्ठीचिचिकीर्षुषः चिचिकीर्षुषोः चिचिकीर्षुषाम्
सप्तमीचिचिकीर्षुषि चिचिकीर्षुषोः चिचिकीर्ष्वत्सु

समास चिचिकीर्ष्वत्

अव्यय ॰चिचिकीर्ष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria