Declension table of ?cicikīrṣāṇa

Deva

NeuterSingularDualPlural
Nominativecicikīrṣāṇam cicikīrṣāṇe cicikīrṣāṇāni
Vocativecicikīrṣāṇa cicikīrṣāṇe cicikīrṣāṇāni
Accusativecicikīrṣāṇam cicikīrṣāṇe cicikīrṣāṇāni
Instrumentalcicikīrṣāṇena cicikīrṣāṇābhyām cicikīrṣāṇaiḥ
Dativecicikīrṣāṇāya cicikīrṣāṇābhyām cicikīrṣāṇebhyaḥ
Ablativecicikīrṣāṇāt cicikīrṣāṇābhyām cicikīrṣāṇebhyaḥ
Genitivecicikīrṣāṇasya cicikīrṣāṇayoḥ cicikīrṣāṇānām
Locativecicikīrṣāṇe cicikīrṣāṇayoḥ cicikīrṣāṇeṣu

Compound cicikīrṣāṇa -

Adverb -cicikīrṣāṇam -cicikīrṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria