Declension table of ?cicikīrṣāṇa

Deva

MasculineSingularDualPlural
Nominativecicikīrṣāṇaḥ cicikīrṣāṇau cicikīrṣāṇāḥ
Vocativecicikīrṣāṇa cicikīrṣāṇau cicikīrṣāṇāḥ
Accusativecicikīrṣāṇam cicikīrṣāṇau cicikīrṣāṇān
Instrumentalcicikīrṣāṇena cicikīrṣāṇābhyām cicikīrṣāṇaiḥ cicikīrṣāṇebhiḥ
Dativecicikīrṣāṇāya cicikīrṣāṇābhyām cicikīrṣāṇebhyaḥ
Ablativecicikīrṣāṇāt cicikīrṣāṇābhyām cicikīrṣāṇebhyaḥ
Genitivecicikīrṣāṇasya cicikīrṣāṇayoḥ cicikīrṣāṇānām
Locativecicikīrṣāṇe cicikīrṣāṇayoḥ cicikīrṣāṇeṣu

Compound cicikīrṣāṇa -

Adverb -cicikīrṣāṇam -cicikīrṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria