Declension table of ?cicikīṣvas

Deva

NeuterSingularDualPlural
Nominativecicikīṣvat cicikīṣuṣī cicikīṣvāṃsi
Vocativecicikīṣvat cicikīṣuṣī cicikīṣvāṃsi
Accusativecicikīṣvat cicikīṣuṣī cicikīṣvāṃsi
Instrumentalcicikīṣuṣā cicikīṣvadbhyām cicikīṣvadbhiḥ
Dativecicikīṣuṣe cicikīṣvadbhyām cicikīṣvadbhyaḥ
Ablativecicikīṣuṣaḥ cicikīṣvadbhyām cicikīṣvadbhyaḥ
Genitivecicikīṣuṣaḥ cicikīṣuṣoḥ cicikīṣuṣām
Locativecicikīṣuṣi cicikīṣuṣoḥ cicikīṣvatsu

Compound cicikīṣvat -

Adverb -cicikīṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria